• * Gayatri Mantra
  • * Shanti Path
  • * Bhojan Mantra
  • * Rashtriya Geet
  • Rashtriya Geet

    Sunday 28 August 2011

    वन्दे मातरम
    सुजलां सुफलां मलयजशीतलाम्
    सस्य श्यामलां मातरंम्
    शुभ्र ज्योत्सनाम् पुलकित यामिनीम्
    फुल्ल कुसुमित द्रुमदलशोभिनीम्,
    सुहासिनीं सुमधुर भाषिणीम्
    सुखदां वरदां मातरम् ॥
    कोटि कोटि कन्ठ कलकल निनाद कराले
    द्विसप्त कोटि भुजैर्ध्रत खरकरवाले
    के बोले मा तुमी अबले
    बहुबल धारिणीम् नमामि तारिणीम्
    रिपुदलवारिणीम् मातरम् ॥
    तुमि विद्या तुमि धर्म, तुमि ह्रदि तुमि मर्म
    त्वं हि प्राणाः शरीरे
    बाहुते तुमि मा शक्ति,
    हृदये तुमि मा भक्ति,
    तोमारै प्रतिमा गडि मन्दिरे-मन्दिरे ॥
    त्वं हि दुर्गा दशप्रहरणधारिणी
    कमला कमलदल विहारिणी
    वाणी विद्यादायिनी, नमामि त्वाम्
    नमामि कमलां अमलां अतुलाम्
    सुजलां सुफलां मातरम् ॥
    श्यामलां सरलां सुस्मितां भूषिताम्
    धरणीं भरणीं मातरम् ॥
    वन्दे मातरम

    0 comments:

    Post a Comment

    Followers